The smart Trick of bhairav kavach That No One is Discussing



वाद्यं बाद्यप्रियः पातु भैरवो नित्यसम्पदा।।

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥

ॐ बटुकायेति कीलकं ममाभीष्टसिध्यर्थे जपे विनियोगः ।

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥

Getting dedicated the sin of brahmahatya (the murder of the Brahmin) by decapitating Brahma, Bhairava was pursued from the horrible feminine personification of your sin. The skull of Brahma was nevertheless connected to his hand.

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ॥ १२॥

इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः ।

वायव्यां मां कपाली च website नित्यं पायात्सुरेश्वरः ।

हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥

Even though other rituals and prayers may give attention to precise aspects of divinity, the Kaal Bhairav Kavach stands out as an extensive and tangible sort of spiritual armor.

कुंकुमेनाप्टगन्धेन गोरोचनैश्च केशरैः।

पातु मां बटुकोदेवो भैरवः सर्वकर्मसु।।



तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *